वांछित मन्त्र चुनें

क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥

अंग्रेज़ी लिप्यंतरण

kadā cana pra yucchasy ubhe ni pāsi janmanī | turīyāditya havanaṁ ta indriyam ā tasthāv amṛtaṁ divi ||

पद पाठ

क॒दा । च॒न । प्र । यु॒च्छ॒सि॒ । उ॒भे इति॑ । नि । पा॒सि॒ । जन्म॑नी॒ इति॑ । तुरी॑य । आ॒दि॒त्य॒ । हव॑नम् । ते॒ । इ॒न्द्रि॒यम् । आ । त॒स्थौ॒ । अ॒मृत॑म् । दि॒वि ॥ ८.५२.७

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:21» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:7